Declension table of trividya

Deva

NeuterSingularDualPlural
Nominativetrividyam trividye trividyāni
Vocativetrividya trividye trividyāni
Accusativetrividyam trividye trividyāni
Instrumentaltrividyena trividyābhyām trividyaiḥ
Dativetrividyāya trividyābhyām trividyebhyaḥ
Ablativetrividyāt trividyābhyām trividyebhyaḥ
Genitivetrividyasya trividyayoḥ trividyānām
Locativetrividye trividyayoḥ trividyeṣu

Compound trividya -

Adverb -trividyam -trividyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria