Declension table of ?trividha

Deva

MasculineSingularDualPlural
Nominativetrividhaḥ trividhau trividhāḥ
Vocativetrividha trividhau trividhāḥ
Accusativetrividham trividhau trividhān
Instrumentaltrividhena trividhābhyām trividhaiḥ trividhebhiḥ
Dativetrividhāya trividhābhyām trividhebhyaḥ
Ablativetrividhāt trividhābhyām trividhebhyaḥ
Genitivetrividhasya trividhayoḥ trividhānām
Locativetrividhe trividhayoḥ trividheṣu

Compound trividha -

Adverb -trividham -trividhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria