Declension table of ?triviṣūkā

Deva

FeminineSingularDualPlural
Nominativetriviṣūkā triviṣūke triviṣūkāḥ
Vocativetriviṣūke triviṣūke triviṣūkāḥ
Accusativetriviṣūkām triviṣūke triviṣūkāḥ
Instrumentaltriviṣūkayā triviṣūkābhyām triviṣūkābhiḥ
Dativetriviṣūkāyai triviṣūkābhyām triviṣūkābhyaḥ
Ablativetriviṣūkāyāḥ triviṣūkābhyām triviṣūkābhyaḥ
Genitivetriviṣūkāyāḥ triviṣūkayoḥ triviṣūkāṇām
Locativetriviṣūkāyām triviṣūkayoḥ triviṣūkāsu

Adverb -triviṣūkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria