Declension table of ?triviṣūka

Deva

MasculineSingularDualPlural
Nominativetriviṣūkaḥ triviṣūkau triviṣūkāḥ
Vocativetriviṣūka triviṣūkau triviṣūkāḥ
Accusativetriviṣūkam triviṣūkau triviṣūkān
Instrumentaltriviṣūkeṇa triviṣūkābhyām triviṣūkaiḥ triviṣūkebhiḥ
Dativetriviṣūkāya triviṣūkābhyām triviṣūkebhyaḥ
Ablativetriviṣūkāt triviṣūkābhyām triviṣūkebhyaḥ
Genitivetriviṣūkasya triviṣūkayoḥ triviṣūkāṇām
Locativetriviṣūke triviṣūkayoḥ triviṣūkeṣu

Compound triviṣūka -

Adverb -triviṣūkam -triviṣūkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria