Declension table of ?triviṣṭidhātu_ā

Deva

FeminineSingularDualPlural
Nominativetriviṣṭidhātu_ā triviṣṭidhātu_e triviṣṭidhātu_āḥ
Vocativetriviṣṭidhātu_e triviṣṭidhātu_e triviṣṭidhātu_āḥ
Accusativetriviṣṭidhātu_ām triviṣṭidhātu_e triviṣṭidhātu_āḥ
Instrumentaltriviṣṭidhātu_ayā triviṣṭidhātu_ābhyām triviṣṭidhātu_ābhiḥ
Dativetriviṣṭidhātu_āyai triviṣṭidhātu_ābhyām triviṣṭidhātu_ābhyaḥ
Ablativetriviṣṭidhātu_āyāḥ triviṣṭidhātu_ābhyām triviṣṭidhātu_ābhyaḥ
Genitivetriviṣṭidhātu_āyāḥ triviṣṭidhātu_ayoḥ triviṣṭidhātu_ānām
Locativetriviṣṭidhātu_āyām triviṣṭidhātu_ayoḥ triviṣṭidhātu_āsu

Adverb -triviṣṭidhātu_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria