Declension table of ?triviṣṭidhātu

Deva

MasculineSingularDualPlural
Nominativetriviṣṭidhātuḥ triviṣṭidhātū triviṣṭidhātavaḥ
Vocativetriviṣṭidhāto triviṣṭidhātū triviṣṭidhātavaḥ
Accusativetriviṣṭidhātum triviṣṭidhātū triviṣṭidhātūn
Instrumentaltriviṣṭidhātunā triviṣṭidhātubhyām triviṣṭidhātubhiḥ
Dativetriviṣṭidhātave triviṣṭidhātubhyām triviṣṭidhātubhyaḥ
Ablativetriviṣṭidhātoḥ triviṣṭidhātubhyām triviṣṭidhātubhyaḥ
Genitivetriviṣṭidhātoḥ triviṣṭidhātvoḥ triviṣṭidhātūnām
Locativetriviṣṭidhātau triviṣṭidhātvoḥ triviṣṭidhātuṣu

Compound triviṣṭidhātu -

Adverb -triviṣṭidhātu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria