Declension table of triviṣṭapa

Deva

NeuterSingularDualPlural
Nominativetriviṣṭapam triviṣṭape triviṣṭapāni
Vocativetriviṣṭapa triviṣṭape triviṣṭapāni
Accusativetriviṣṭapam triviṣṭape triviṣṭapāni
Instrumentaltriviṣṭapena triviṣṭapābhyām triviṣṭapaiḥ
Dativetriviṣṭapāya triviṣṭapābhyām triviṣṭapebhyaḥ
Ablativetriviṣṭapāt triviṣṭapābhyām triviṣṭapebhyaḥ
Genitivetriviṣṭapasya triviṣṭapayoḥ triviṣṭapānām
Locativetriviṣṭape triviṣṭapayoḥ triviṣṭapeṣu

Compound triviṣṭapa -

Adverb -triviṣṭapam -triviṣṭapāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria