Declension table of ?triviṣṭabdhaka

Deva

NeuterSingularDualPlural
Nominativetriviṣṭabdhakam triviṣṭabdhake triviṣṭabdhakāni
Vocativetriviṣṭabdhaka triviṣṭabdhake triviṣṭabdhakāni
Accusativetriviṣṭabdhakam triviṣṭabdhake triviṣṭabdhakāni
Instrumentaltriviṣṭabdhakena triviṣṭabdhakābhyām triviṣṭabdhakaiḥ
Dativetriviṣṭabdhakāya triviṣṭabdhakābhyām triviṣṭabdhakebhyaḥ
Ablativetriviṣṭabdhakāt triviṣṭabdhakābhyām triviṣṭabdhakebhyaḥ
Genitivetriviṣṭabdhakasya triviṣṭabdhakayoḥ triviṣṭabdhakānām
Locativetriviṣṭabdhake triviṣṭabdhakayoḥ triviṣṭabdhakeṣu

Compound triviṣṭabdhaka -

Adverb -triviṣṭabdhakam -triviṣṭabdhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria