Declension table of ?trivedā

Deva

FeminineSingularDualPlural
Nominativetrivedā trivede trivedāḥ
Vocativetrivede trivede trivedāḥ
Accusativetrivedām trivede trivedāḥ
Instrumentaltrivedayā trivedābhyām trivedābhiḥ
Dativetrivedāyai trivedābhyām trivedābhyaḥ
Ablativetrivedāyāḥ trivedābhyām trivedābhyaḥ
Genitivetrivedāyāḥ trivedayoḥ trivedānām
Locativetrivedāyām trivedayoḥ trivedāsu

Adverb -trivedam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria