Declension table of triveda

Deva

NeuterSingularDualPlural
Nominativetrivedam trivede trivedāni
Vocativetriveda trivede trivedāni
Accusativetrivedam trivede trivedāni
Instrumentaltrivedena trivedābhyām trivedaiḥ
Dativetrivedāya trivedābhyām trivedebhyaḥ
Ablativetrivedāt trivedābhyām trivedebhyaḥ
Genitivetrivedasya trivedayoḥ trivedānām
Locativetrivede trivedayoḥ trivedeṣu

Compound triveda -

Adverb -trivedam -trivedāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria