Declension table of ?triveṇu_ā

Deva

FeminineSingularDualPlural
Nominativetriveṇu_ā triveṇu_e triveṇu_āḥ
Vocativetriveṇu_e triveṇu_e triveṇu_āḥ
Accusativetriveṇu_ām triveṇu_e triveṇu_āḥ
Instrumentaltriveṇu_ayā triveṇu_ābhyām triveṇu_ābhiḥ
Dativetriveṇu_āyai triveṇu_ābhyām triveṇu_ābhyaḥ
Ablativetriveṇu_āyāḥ triveṇu_ābhyām triveṇu_ābhyaḥ
Genitivetriveṇu_āyāḥ triveṇu_ayoḥ triveṇu_ānām
Locativetriveṇu_āyām triveṇu_ayoḥ triveṇu_āsu

Adverb -triveṇu_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria