Declension table of triveṇī

Deva

FeminineSingularDualPlural
Nominativetriveṇī triveṇyau triveṇyaḥ
Vocativetriveṇi triveṇyau triveṇyaḥ
Accusativetriveṇīm triveṇyau triveṇīḥ
Instrumentaltriveṇyā triveṇībhyām triveṇībhiḥ
Dativetriveṇyai triveṇībhyām triveṇībhyaḥ
Ablativetriveṇyāḥ triveṇībhyām triveṇībhyaḥ
Genitivetriveṇyāḥ triveṇyoḥ triveṇīnām
Locativetriveṇyām triveṇyoḥ triveṇīṣu

Compound triveṇi - triveṇī -

Adverb -triveṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria