Declension table of ?trivatsā

Deva

FeminineSingularDualPlural
Nominativetrivatsā trivatse trivatsāḥ
Vocativetrivatse trivatse trivatsāḥ
Accusativetrivatsām trivatse trivatsāḥ
Instrumentaltrivatsayā trivatsābhyām trivatsābhiḥ
Dativetrivatsāyai trivatsābhyām trivatsābhyaḥ
Ablativetrivatsāyāḥ trivatsābhyām trivatsābhyaḥ
Genitivetrivatsāyāḥ trivatsayoḥ trivatsānām
Locativetrivatsāyām trivatsayoḥ trivatsāsu

Adverb -trivatsam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria