Declension table of ?trivat

Deva

NeuterSingularDualPlural
Nominativetrivat trivantī trivatī trivanti
Vocativetrivat trivantī trivatī trivanti
Accusativetrivat trivantī trivatī trivanti
Instrumentaltrivatā trivadbhyām trivadbhiḥ
Dativetrivate trivadbhyām trivadbhyaḥ
Ablativetrivataḥ trivadbhyām trivadbhyaḥ
Genitivetrivataḥ trivatoḥ trivatām
Locativetrivati trivatoḥ trivatsu

Adverb -trivatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria