Declension table of ?trivastu

Deva

NeuterSingularDualPlural
Nominativetrivastu trivastunī trivastūni
Vocativetrivastu trivastunī trivastūni
Accusativetrivastu trivastunī trivastūni
Instrumentaltrivastunā trivastubhyām trivastubhiḥ
Dativetrivastune trivastubhyām trivastubhyaḥ
Ablativetrivastunaḥ trivastubhyām trivastubhyaḥ
Genitivetrivastunaḥ trivastunoḥ trivastūnām
Locativetrivastuni trivastunoḥ trivastuṣu

Compound trivastu -

Adverb -trivastu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria