Declension table of ?trivarūtha

Deva

NeuterSingularDualPlural
Nominativetrivarūtham trivarūthe trivarūthāni
Vocativetrivarūtha trivarūthe trivarūthāni
Accusativetrivarūtham trivarūthe trivarūthāni
Instrumentaltrivarūthena trivarūthābhyām trivarūthaiḥ
Dativetrivarūthāya trivarūthābhyām trivarūthebhyaḥ
Ablativetrivarūthāt trivarūthābhyām trivarūthebhyaḥ
Genitivetrivarūthasya trivarūthayoḥ trivarūthānām
Locativetrivarūthe trivarūthayoḥ trivarūtheṣu

Compound trivarūtha -

Adverb -trivarūtham -trivarūthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria