Declension table of ?trivarūtha

Deva

MasculineSingularDualPlural
Nominativetrivarūthaḥ trivarūthau trivarūthāḥ
Vocativetrivarūtha trivarūthau trivarūthāḥ
Accusativetrivarūtham trivarūthau trivarūthān
Instrumentaltrivarūthena trivarūthābhyām trivarūthaiḥ trivarūthebhiḥ
Dativetrivarūthāya trivarūthābhyām trivarūthebhyaḥ
Ablativetrivarūthāt trivarūthābhyām trivarūthebhyaḥ
Genitivetrivarūthasya trivarūthayoḥ trivarūthānām
Locativetrivarūthe trivarūthayoḥ trivarūtheṣu

Compound trivarūtha -

Adverb -trivarūtham -trivarūthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria