Declension table of ?trivartman

Deva

MasculineSingularDualPlural
Nominativetrivartmā trivartmānau trivartmānaḥ
Vocativetrivartman trivartmānau trivartmānaḥ
Accusativetrivartmānam trivartmānau trivartmanaḥ
Instrumentaltrivartmanā trivartmabhyām trivartmabhiḥ
Dativetrivartmane trivartmabhyām trivartmabhyaḥ
Ablativetrivartmanaḥ trivartmabhyām trivartmabhyaḥ
Genitivetrivartmanaḥ trivartmanoḥ trivartmanām
Locativetrivartmani trivartmanoḥ trivartmasu

Compound trivartma -

Adverb -trivartmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria