Declension table of ?trivargapārīṇā

Deva

FeminineSingularDualPlural
Nominativetrivargapārīṇā trivargapārīṇe trivargapārīṇāḥ
Vocativetrivargapārīṇe trivargapārīṇe trivargapārīṇāḥ
Accusativetrivargapārīṇām trivargapārīṇe trivargapārīṇāḥ
Instrumentaltrivargapārīṇayā trivargapārīṇābhyām trivargapārīṇābhiḥ
Dativetrivargapārīṇāyai trivargapārīṇābhyām trivargapārīṇābhyaḥ
Ablativetrivargapārīṇāyāḥ trivargapārīṇābhyām trivargapārīṇābhyaḥ
Genitivetrivargapārīṇāyāḥ trivargapārīṇayoḥ trivargapārīṇānām
Locativetrivargapārīṇāyām trivargapārīṇayoḥ trivargapārīṇāsu

Adverb -trivargapārīṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria