Declension table of ?trivarṣīya

Deva

NeuterSingularDualPlural
Nominativetrivarṣīyam trivarṣīye trivarṣīyāṇi
Vocativetrivarṣīya trivarṣīye trivarṣīyāṇi
Accusativetrivarṣīyam trivarṣīye trivarṣīyāṇi
Instrumentaltrivarṣīyeṇa trivarṣīyābhyām trivarṣīyaiḥ
Dativetrivarṣīyāya trivarṣīyābhyām trivarṣīyebhyaḥ
Ablativetrivarṣīyāt trivarṣīyābhyām trivarṣīyebhyaḥ
Genitivetrivarṣīyasya trivarṣīyayoḥ trivarṣīyāṇām
Locativetrivarṣīye trivarṣīyayoḥ trivarṣīyeṣu

Compound trivarṣīya -

Adverb -trivarṣīyam -trivarṣīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria