Declension table of ?trivarṣapūrvā

Deva

FeminineSingularDualPlural
Nominativetrivarṣapūrvā trivarṣapūrve trivarṣapūrvāḥ
Vocativetrivarṣapūrve trivarṣapūrve trivarṣapūrvāḥ
Accusativetrivarṣapūrvām trivarṣapūrve trivarṣapūrvāḥ
Instrumentaltrivarṣapūrvayā trivarṣapūrvābhyām trivarṣapūrvābhiḥ
Dativetrivarṣapūrvāyai trivarṣapūrvābhyām trivarṣapūrvābhyaḥ
Ablativetrivarṣapūrvāyāḥ trivarṣapūrvābhyām trivarṣapūrvābhyaḥ
Genitivetrivarṣapūrvāyāḥ trivarṣapūrvayoḥ trivarṣapūrvāṇām
Locativetrivarṣapūrvāyām trivarṣapūrvayoḥ trivarṣapūrvāsu

Adverb -trivarṣapūrvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria