Declension table of ?trivarṇaka

Deva

NeuterSingularDualPlural
Nominativetrivarṇakam trivarṇake trivarṇakāni
Vocativetrivarṇaka trivarṇake trivarṇakāni
Accusativetrivarṇakam trivarṇake trivarṇakāni
Instrumentaltrivarṇakena trivarṇakābhyām trivarṇakaiḥ
Dativetrivarṇakāya trivarṇakābhyām trivarṇakebhyaḥ
Ablativetrivarṇakāt trivarṇakābhyām trivarṇakebhyaḥ
Genitivetrivarṇakasya trivarṇakayoḥ trivarṇakānām
Locativetrivarṇake trivarṇakayoḥ trivarṇakeṣu

Compound trivarṇaka -

Adverb -trivarṇakam -trivarṇakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria