Declension table of ?trivarṇaka

Deva

MasculineSingularDualPlural
Nominativetrivarṇakaḥ trivarṇakau trivarṇakāḥ
Vocativetrivarṇaka trivarṇakau trivarṇakāḥ
Accusativetrivarṇakam trivarṇakau trivarṇakān
Instrumentaltrivarṇakena trivarṇakābhyām trivarṇakaiḥ trivarṇakebhiḥ
Dativetrivarṇakāya trivarṇakābhyām trivarṇakebhyaḥ
Ablativetrivarṇakāt trivarṇakābhyām trivarṇakebhyaḥ
Genitivetrivarṇakasya trivarṇakayoḥ trivarṇakānām
Locativetrivarṇake trivarṇakayoḥ trivarṇakeṣu

Compound trivarṇaka -

Adverb -trivarṇakam -trivarṇakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria