Declension table of ?trivalīvatā

Deva

FeminineSingularDualPlural
Nominativetrivalīvatā trivalīvate trivalīvatāḥ
Vocativetrivalīvate trivalīvate trivalīvatāḥ
Accusativetrivalīvatām trivalīvate trivalīvatāḥ
Instrumentaltrivalīvatayā trivalīvatābhyām trivalīvatābhiḥ
Dativetrivalīvatāyai trivalīvatābhyām trivalīvatābhyaḥ
Ablativetrivalīvatāyāḥ trivalīvatābhyām trivalīvatābhyaḥ
Genitivetrivalīvatāyāḥ trivalīvatayoḥ trivalīvatānām
Locativetrivalīvatāyām trivalīvatayoḥ trivalīvatāsu

Adverb -trivalīvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria