Declension table of ?trivalīvat

Deva

MasculineSingularDualPlural
Nominativetrivalīvān trivalīvantau trivalīvantaḥ
Vocativetrivalīvan trivalīvantau trivalīvantaḥ
Accusativetrivalīvantam trivalīvantau trivalīvataḥ
Instrumentaltrivalīvatā trivalīvadbhyām trivalīvadbhiḥ
Dativetrivalīvate trivalīvadbhyām trivalīvadbhyaḥ
Ablativetrivalīvataḥ trivalīvadbhyām trivalīvadbhyaḥ
Genitivetrivalīvataḥ trivalīvatoḥ trivalīvatām
Locativetrivalīvati trivalīvatoḥ trivalīvatsu

Compound trivalīvat -

Adverb -trivalīvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria