Declension table of ?trivalīkā

Deva

FeminineSingularDualPlural
Nominativetrivalīkā trivalīke trivalīkāḥ
Vocativetrivalīke trivalīke trivalīkāḥ
Accusativetrivalīkām trivalīke trivalīkāḥ
Instrumentaltrivalīkayā trivalīkābhyām trivalīkābhiḥ
Dativetrivalīkāyai trivalīkābhyām trivalīkābhyaḥ
Ablativetrivalīkāyāḥ trivalīkābhyām trivalīkābhyaḥ
Genitivetrivalīkāyāḥ trivalīkayoḥ trivalīkānām
Locativetrivalīkāyām trivalīkayoḥ trivalīkāsu

Adverb -trivalīkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria