Declension table of ?trivārṣikā

Deva

FeminineSingularDualPlural
Nominativetrivārṣikā trivārṣike trivārṣikāḥ
Vocativetrivārṣike trivārṣike trivārṣikāḥ
Accusativetrivārṣikām trivārṣike trivārṣikāḥ
Instrumentaltrivārṣikayā trivārṣikābhyām trivārṣikābhiḥ
Dativetrivārṣikāyai trivārṣikābhyām trivārṣikābhyaḥ
Ablativetrivārṣikāyāḥ trivārṣikābhyām trivārṣikābhyaḥ
Genitivetrivārṣikāyāḥ trivārṣikayoḥ trivārṣikāṇām
Locativetrivārṣikāyām trivārṣikayoḥ trivārṣikāsu

Adverb -trivārṣikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria