Declension table of ?trivācikā

Deva

FeminineSingularDualPlural
Nominativetrivācikā trivācike trivācikāḥ
Vocativetrivācike trivācike trivācikāḥ
Accusativetrivācikām trivācike trivācikāḥ
Instrumentaltrivācikayā trivācikābhyām trivācikābhiḥ
Dativetrivācikāyai trivācikābhyām trivācikābhyaḥ
Ablativetrivācikāyāḥ trivācikābhyām trivācikābhyaḥ
Genitivetrivācikāyāḥ trivācikayoḥ trivācikānām
Locativetrivācikāyām trivācikayoḥ trivācikāsu

Adverb -trivācikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria