Declension table of ?trivaṇī

Deva

FeminineSingularDualPlural
Nominativetrivaṇī trivaṇyau trivaṇyaḥ
Vocativetrivaṇi trivaṇyau trivaṇyaḥ
Accusativetrivaṇīm trivaṇyau trivaṇīḥ
Instrumentaltrivaṇyā trivaṇībhyām trivaṇībhiḥ
Dativetrivaṇyai trivaṇībhyām trivaṇībhyaḥ
Ablativetrivaṇyāḥ trivaṇībhyām trivaṇībhyaḥ
Genitivetrivaṇyāḥ trivaṇyoḥ trivaṇīnām
Locativetrivaṇyām trivaṇyoḥ trivaṇīṣu

Compound trivaṇi - trivaṇī -

Adverb -trivaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria