Declension table of ?trivṛtstomā

Deva

FeminineSingularDualPlural
Nominativetrivṛtstomā trivṛtstome trivṛtstomāḥ
Vocativetrivṛtstome trivṛtstome trivṛtstomāḥ
Accusativetrivṛtstomām trivṛtstome trivṛtstomāḥ
Instrumentaltrivṛtstomayā trivṛtstomābhyām trivṛtstomābhiḥ
Dativetrivṛtstomāyai trivṛtstomābhyām trivṛtstomābhyaḥ
Ablativetrivṛtstomāyāḥ trivṛtstomābhyām trivṛtstomābhyaḥ
Genitivetrivṛtstomāyāḥ trivṛtstomayoḥ trivṛtstomānām
Locativetrivṛtstomāyām trivṛtstomayoḥ trivṛtstomāsu

Adverb -trivṛtstomam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria