Declension table of ?trivṛtstoma

Deva

NeuterSingularDualPlural
Nominativetrivṛtstomam trivṛtstome trivṛtstomāni
Vocativetrivṛtstoma trivṛtstome trivṛtstomāni
Accusativetrivṛtstomam trivṛtstome trivṛtstomāni
Instrumentaltrivṛtstomena trivṛtstomābhyām trivṛtstomaiḥ
Dativetrivṛtstomāya trivṛtstomābhyām trivṛtstomebhyaḥ
Ablativetrivṛtstomāt trivṛtstomābhyām trivṛtstomebhyaḥ
Genitivetrivṛtstomasya trivṛtstomayoḥ trivṛtstomānām
Locativetrivṛtstome trivṛtstomayoḥ trivṛtstomeṣu

Compound trivṛtstoma -

Adverb -trivṛtstomam -trivṛtstomāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria