Declension table of ?trivṛtprāya

Deva

MasculineSingularDualPlural
Nominativetrivṛtprāyaḥ trivṛtprāyau trivṛtprāyāḥ
Vocativetrivṛtprāya trivṛtprāyau trivṛtprāyāḥ
Accusativetrivṛtprāyam trivṛtprāyau trivṛtprāyān
Instrumentaltrivṛtprāyeṇa trivṛtprāyābhyām trivṛtprāyaiḥ trivṛtprāyebhiḥ
Dativetrivṛtprāyāya trivṛtprāyābhyām trivṛtprāyebhyaḥ
Ablativetrivṛtprāyāt trivṛtprāyābhyām trivṛtprāyebhyaḥ
Genitivetrivṛtprāyasya trivṛtprāyayoḥ trivṛtprāyāṇām
Locativetrivṛtprāye trivṛtprāyayoḥ trivṛtprāyeṣu

Compound trivṛtprāya -

Adverb -trivṛtprāyam -trivṛtprāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria