Declension table of ?trivṛtkaraṇa

Deva

NeuterSingularDualPlural
Nominativetrivṛtkaraṇam trivṛtkaraṇe trivṛtkaraṇāni
Vocativetrivṛtkaraṇa trivṛtkaraṇe trivṛtkaraṇāni
Accusativetrivṛtkaraṇam trivṛtkaraṇe trivṛtkaraṇāni
Instrumentaltrivṛtkaraṇena trivṛtkaraṇābhyām trivṛtkaraṇaiḥ
Dativetrivṛtkaraṇāya trivṛtkaraṇābhyām trivṛtkaraṇebhyaḥ
Ablativetrivṛtkaraṇāt trivṛtkaraṇābhyām trivṛtkaraṇebhyaḥ
Genitivetrivṛtkaraṇasya trivṛtkaraṇayoḥ trivṛtkaraṇānām
Locativetrivṛtkaraṇe trivṛtkaraṇayoḥ trivṛtkaraṇeṣu

Compound trivṛtkaraṇa -

Adverb -trivṛtkaraṇam -trivṛtkaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria