Declension table of ?tritakṣa

Deva

NeuterSingularDualPlural
Nominativetritakṣam tritakṣe tritakṣāṇi
Vocativetritakṣa tritakṣe tritakṣāṇi
Accusativetritakṣam tritakṣe tritakṣāṇi
Instrumentaltritakṣeṇa tritakṣābhyām tritakṣaiḥ
Dativetritakṣāya tritakṣābhyām tritakṣebhyaḥ
Ablativetritakṣāt tritakṣābhyām tritakṣebhyaḥ
Genitivetritakṣasya tritakṣayoḥ tritakṣāṇām
Locativetritakṣe tritakṣayoḥ tritakṣeṣu

Compound tritakṣa -

Adverb -tritakṣam -tritakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria