Declension table of ?trisuparṇa

Deva

MasculineSingularDualPlural
Nominativetrisuparṇaḥ trisuparṇau trisuparṇāḥ
Vocativetrisuparṇa trisuparṇau trisuparṇāḥ
Accusativetrisuparṇam trisuparṇau trisuparṇān
Instrumentaltrisuparṇena trisuparṇābhyām trisuparṇaiḥ trisuparṇebhiḥ
Dativetrisuparṇāya trisuparṇābhyām trisuparṇebhyaḥ
Ablativetrisuparṇāt trisuparṇābhyām trisuparṇebhyaḥ
Genitivetrisuparṇasya trisuparṇayoḥ trisuparṇānām
Locativetrisuparṇe trisuparṇayoḥ trisuparṇeṣu

Compound trisuparṇa -

Adverb -trisuparṇam -trisuparṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria