Declension table of ?tristhūṇa

Deva

NeuterSingularDualPlural
Nominativetristhūṇam tristhūṇe tristhūṇāni
Vocativetristhūṇa tristhūṇe tristhūṇāni
Accusativetristhūṇam tristhūṇe tristhūṇāni
Instrumentaltristhūṇena tristhūṇābhyām tristhūṇaiḥ
Dativetristhūṇāya tristhūṇābhyām tristhūṇebhyaḥ
Ablativetristhūṇāt tristhūṇābhyām tristhūṇebhyaḥ
Genitivetristhūṇasya tristhūṇayoḥ tristhūṇānām
Locativetristhūṇe tristhūṇayoḥ tristhūṇeṣu

Compound tristhūṇa -

Adverb -tristhūṇam -tristhūṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria