Declension table of ?trisarga

Deva

MasculineSingularDualPlural
Nominativetrisargaḥ trisargau trisargāḥ
Vocativetrisarga trisargau trisargāḥ
Accusativetrisargam trisargau trisargān
Instrumentaltrisargeṇa trisargābhyām trisargaiḥ trisargebhiḥ
Dativetrisargāya trisargābhyām trisargebhyaḥ
Ablativetrisargāt trisargābhyām trisargebhyaḥ
Genitivetrisargasya trisargayoḥ trisargāṇām
Locativetrisarge trisargayoḥ trisargeṣu

Compound trisarga -

Adverb -trisargam -trisargāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria