Declension table of trisaptati

Deva

FeminineSingularDualPlural
Nominativetrisaptatiḥ trisaptatī trisaptatayaḥ
Vocativetrisaptate trisaptatī trisaptatayaḥ
Accusativetrisaptatim trisaptatī trisaptatīḥ
Instrumentaltrisaptatyā trisaptatibhyām trisaptatibhiḥ
Dativetrisaptatyai trisaptataye trisaptatibhyām trisaptatibhyaḥ
Ablativetrisaptatyāḥ trisaptateḥ trisaptatibhyām trisaptatibhyaḥ
Genitivetrisaptatyāḥ trisaptateḥ trisaptatyoḥ trisaptatīnām
Locativetrisaptatyām trisaptatau trisaptatyoḥ trisaptatiṣu

Compound trisaptati -

Adverb -trisaptati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria