Declension table of trisapta

Deva

NeuterSingularDualPlural
Nominativetrisaptam trisapte trisaptāni
Vocativetrisapta trisapte trisaptāni
Accusativetrisaptam trisapte trisaptāni
Instrumentaltrisaptena trisaptābhyām trisaptaiḥ
Dativetrisaptāya trisaptābhyām trisaptebhyaḥ
Ablativetrisaptāt trisaptābhyām trisaptebhyaḥ
Genitivetrisaptasya trisaptayoḥ trisaptānām
Locativetrisapte trisaptayoḥ trisapteṣu

Compound trisapta -

Adverb -trisaptam -trisaptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria