Declension table of trisapta

Deva

MasculineSingularDualPlural
Nominativetrisaptaḥ trisaptau trisaptāḥ
Vocativetrisapta trisaptau trisaptāḥ
Accusativetrisaptam trisaptau trisaptān
Instrumentaltrisaptena trisaptābhyām trisaptaiḥ trisaptebhiḥ
Dativetrisaptāya trisaptābhyām trisaptebhyaḥ
Ablativetrisaptāt trisaptābhyām trisaptebhyaḥ
Genitivetrisaptasya trisaptayoḥ trisaptānām
Locativetrisapte trisaptayoḥ trisapteṣu

Compound trisapta -

Adverb -trisaptam -trisaptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria