Declension table of ?trisāhasrī

Deva

FeminineSingularDualPlural
Nominativetrisāhasrī trisāhasryau trisāhasryaḥ
Vocativetrisāhasri trisāhasryau trisāhasryaḥ
Accusativetrisāhasrīm trisāhasryau trisāhasrīḥ
Instrumentaltrisāhasryā trisāhasrībhyām trisāhasrībhiḥ
Dativetrisāhasryai trisāhasrībhyām trisāhasrībhyaḥ
Ablativetrisāhasryāḥ trisāhasrībhyām trisāhasrībhyaḥ
Genitivetrisāhasryāḥ trisāhasryoḥ trisāhasrīṇām
Locativetrisāhasryām trisāhasryoḥ trisāhasrīṣu

Compound trisāhasri - trisāhasrī -

Adverb -trisāhasri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria