Declension table of ?trisāhasramahāsāhasrika

Deva

MasculineSingularDualPlural
Nominativetrisāhasramahāsāhasrikaḥ trisāhasramahāsāhasrikau trisāhasramahāsāhasrikāḥ
Vocativetrisāhasramahāsāhasrika trisāhasramahāsāhasrikau trisāhasramahāsāhasrikāḥ
Accusativetrisāhasramahāsāhasrikam trisāhasramahāsāhasrikau trisāhasramahāsāhasrikān
Instrumentaltrisāhasramahāsāhasrikeṇa trisāhasramahāsāhasrikābhyām trisāhasramahāsāhasrikaiḥ trisāhasramahāsāhasrikebhiḥ
Dativetrisāhasramahāsāhasrikāya trisāhasramahāsāhasrikābhyām trisāhasramahāsāhasrikebhyaḥ
Ablativetrisāhasramahāsāhasrikāt trisāhasramahāsāhasrikābhyām trisāhasramahāsāhasrikebhyaḥ
Genitivetrisāhasramahāsāhasrikasya trisāhasramahāsāhasrikayoḥ trisāhasramahāsāhasrikāṇām
Locativetrisāhasramahāsāhasrike trisāhasramahāsāhasrikayoḥ trisāhasramahāsāhasrikeṣu

Compound trisāhasramahāsāhasrika -

Adverb -trisāhasramahāsāhasrikam -trisāhasramahāsāhasrikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria