Declension table of ?trisāhasramahāsāhasra

Deva

MasculineSingularDualPlural
Nominativetrisāhasramahāsāhasraḥ trisāhasramahāsāhasrau trisāhasramahāsāhasrāḥ
Vocativetrisāhasramahāsāhasra trisāhasramahāsāhasrau trisāhasramahāsāhasrāḥ
Accusativetrisāhasramahāsāhasram trisāhasramahāsāhasrau trisāhasramahāsāhasrān
Instrumentaltrisāhasramahāsāhasreṇa trisāhasramahāsāhasrābhyām trisāhasramahāsāhasraiḥ trisāhasramahāsāhasrebhiḥ
Dativetrisāhasramahāsāhasrāya trisāhasramahāsāhasrābhyām trisāhasramahāsāhasrebhyaḥ
Ablativetrisāhasramahāsāhasrāt trisāhasramahāsāhasrābhyām trisāhasramahāsāhasrebhyaḥ
Genitivetrisāhasramahāsāhasrasya trisāhasramahāsāhasrayoḥ trisāhasramahāsāhasrāṇām
Locativetrisāhasramahāsāhasre trisāhasramahāsāhasrayoḥ trisāhasramahāsāhasreṣu

Compound trisāhasramahāsāhasra -

Adverb -trisāhasramahāsāhasram -trisāhasramahāsāhasrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria