Declension table of ?trisādhana

Deva

NeuterSingularDualPlural
Nominativetrisādhanam trisādhane trisādhanāni
Vocativetrisādhana trisādhane trisādhanāni
Accusativetrisādhanam trisādhane trisādhanāni
Instrumentaltrisādhanena trisādhanābhyām trisādhanaiḥ
Dativetrisādhanāya trisādhanābhyām trisādhanebhyaḥ
Ablativetrisādhanāt trisādhanābhyām trisādhanebhyaḥ
Genitivetrisādhanasya trisādhanayoḥ trisādhanānām
Locativetrisādhane trisādhanayoḥ trisādhaneṣu

Compound trisādhana -

Adverb -trisādhanam -trisādhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria