Declension table of trirūpa

Deva

MasculineSingularDualPlural
Nominativetrirūpaḥ trirūpau trirūpāḥ
Vocativetrirūpa trirūpau trirūpāḥ
Accusativetrirūpam trirūpau trirūpān
Instrumentaltrirūpeṇa trirūpābhyām trirūpaiḥ trirūpebhiḥ
Dativetrirūpāya trirūpābhyām trirūpebhyaḥ
Ablativetrirūpāt trirūpābhyām trirūpebhyaḥ
Genitivetrirūpasya trirūpayoḥ trirūpāṇām
Locativetrirūpe trirūpayoḥ trirūpeṣu

Compound trirūpa -

Adverb -trirūpam -trirūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria