Declension table of ?triraśri

Deva

MasculineSingularDualPlural
Nominativetriraśriḥ triraśrī triraśrayaḥ
Vocativetriraśre triraśrī triraśrayaḥ
Accusativetriraśrim triraśrī triraśrīn
Instrumentaltriraśriṇā triraśribhyām triraśribhiḥ
Dativetriraśraye triraśribhyām triraśribhyaḥ
Ablativetriraśreḥ triraśribhyām triraśribhyaḥ
Genitivetriraśreḥ triraśryoḥ triraśrīṇām
Locativetriraśrau triraśryoḥ triraśriṣu

Compound triraśri -

Adverb -triraśri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria