Declension table of ?trirakṣara

Deva

NeuterSingularDualPlural
Nominativetrirakṣaram trirakṣare trirakṣarāṇi
Vocativetrirakṣara trirakṣare trirakṣarāṇi
Accusativetrirakṣaram trirakṣare trirakṣarāṇi
Instrumentaltrirakṣareṇa trirakṣarābhyām trirakṣaraiḥ
Dativetrirakṣarāya trirakṣarābhyām trirakṣarebhyaḥ
Ablativetrirakṣarāt trirakṣarābhyām trirakṣarebhyaḥ
Genitivetrirakṣarasya trirakṣarayoḥ trirakṣarāṇām
Locativetrirakṣare trirakṣarayoḥ trirakṣareṣu

Compound trirakṣara -

Adverb -trirakṣaram -trirakṣarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria