Declension table of ?trirakṣara

Deva

MasculineSingularDualPlural
Nominativetrirakṣaraḥ trirakṣarau trirakṣarāḥ
Vocativetrirakṣara trirakṣarau trirakṣarāḥ
Accusativetrirakṣaram trirakṣarau trirakṣarān
Instrumentaltrirakṣareṇa trirakṣarābhyām trirakṣaraiḥ trirakṣarebhiḥ
Dativetrirakṣarāya trirakṣarābhyām trirakṣarebhyaḥ
Ablativetrirakṣarāt trirakṣarābhyām trirakṣarebhyaḥ
Genitivetrirakṣarasya trirakṣarayoḥ trirakṣarāṇām
Locativetrirakṣare trirakṣarayoḥ trirakṣareṣu

Compound trirakṣara -

Adverb -trirakṣaram -trirakṣarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria