Declension table of trirāśipa

Deva

MasculineSingularDualPlural
Nominativetrirāśipaḥ trirāśipau trirāśipāḥ
Vocativetrirāśipa trirāśipau trirāśipāḥ
Accusativetrirāśipam trirāśipau trirāśipān
Instrumentaltrirāśipena trirāśipābhyām trirāśipaiḥ trirāśipebhiḥ
Dativetrirāśipāya trirāśipābhyām trirāśipebhyaḥ
Ablativetrirāśipāt trirāśipābhyām trirāśipebhyaḥ
Genitivetrirāśipasya trirāśipayoḥ trirāśipānām
Locativetrirāśipe trirāśipayoḥ trirāśipeṣu

Compound trirāśipa -

Adverb -trirāśipam -trirāśipāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria