Declension table of ?trirāva

Deva

MasculineSingularDualPlural
Nominativetrirāvaḥ trirāvau trirāvāḥ
Vocativetrirāva trirāvau trirāvāḥ
Accusativetrirāvam trirāvau trirāvān
Instrumentaltrirāveṇa trirāvābhyām trirāvaiḥ trirāvebhiḥ
Dativetrirāvāya trirāvābhyām trirāvebhyaḥ
Ablativetrirāvāt trirāvābhyām trirāvebhyaḥ
Genitivetrirāvasya trirāvayoḥ trirāvāṇām
Locativetrirāve trirāvayoḥ trirāveṣu

Compound trirāva -

Adverb -trirāvam -trirāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria